હાલરડાં/મદાલસાનું હાલરડું

From Ekatra Wiki
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
મદાલસાનું હાલરડું
[સંસ્કૃત]

त्वमसि तात शुध्बुद्धिनिरंजन-भवमायावजितज्ञाता । भवस्वप्नं च मोञ्निद्रां त्यज मदालसाऽलर्कसुतं माता ॥ १ ॥

नाममुक्तसुद्धोऽसि रे सुत मया कल्पितं तव नाम । न ते शरीरं न चास्य त्वमसि किं रोदिषि त्वं सुखधाम ॥ २ ॥

भोगवशाच्च विपुचता देहे भवति सुकृशता तदभावे । नैव विपुचता नास्ति सुक्रुशता त्वयि परात्मनि सद़्भावे ॥ ३ ॥

भोगवशाच्च विपुचता देहे भवति सुकृशता तदभावे । नैव विपुचता नास्ति सुकृशता त्वयि परात्मनि सद़्भावे ॥ ४ ॥

वस्त्राविनाशे यथा शरीरे कस्याऽपि न विनाशमिति । कर्मविरचितत्रिदेहनाशे नास्ति तवात्मनि का च क्षति: ॥ ५ ॥|

माता पिता सखा मे सन्ति भिन्नश्च नास्ति मम बन्धु: । त्यक्तवाच्छिन्नमतिं भावय त्वमह सर्वदा सुखसिन्धु: ॥ ६ ॥

भवति दु:खाय वैरग्यमबुद्धे: सुखाय सन्ति वर वामाः । सतां सर्वदा मुक्तिप्रादाता प्राह वैराग्य घनश्यामः ॥ ७ ॥

दशनदर्शनं ञस्यं प्राहुर्वसाकलुषता नयनप्रभा । मांसघन सुपयोधरमाहुनिश्यसमा वनिताप्रभुता ॥ ८ ॥

भुवि यानं यानेऽस्तिं शरीर तत्र त्वं तिष्ठसि भवस्वामी । मेऽस्ति शरीरं ने मेंऽस्ति भूमिस्त्व कुमति कथमनुगामी ॥ ९ ॥

विमचविज्ञानविश्वेश्वरव्यापक सत्यब्राह्म्स्त्वमसि ज्ञाता । प्राह मदाचसाऽलर्कसुतं प्रतिशास्त्रप्रसिद्धा वरमाता ॥ १० ॥

लक्ष्मी-राधा जगन्माता विष्णु-कृष्णो जगत्पिता । वंदे वृंदावने देहे वेदवशीविहारिणौ ॥