સમગ્રમાંથી સઘન-વિવેચનશ્રેણી – ભોગીલાલ સાંડેસરા/જિમણવાર - પરિધાન વિધિ: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 48: Line 48:
गणि हस्तीरुचि लिषतं बीबीपुरे पारिष जेठा स्ववाचनाय ॥</ref>पूज्यश्रीसोमविमलसूरिशिष्यआचार्य्यश्रीआणंदसोमसूरिशिष्यपंडितरत्नसोमगणि तत् शिष्य विद्यासोममुनिलषितं । संवत १६७५ वर्षे फागुण वदि ७ गुरौ वासरे। श्रीरस्तुः । कल्लाणमस्तु ॥
गणि हस्तीरुचि लिषतं बीबीपुरे पारिष जेठा स्ववाचनाय ॥</ref>पूज्यश्रीसोमविमलसूरिशिष्यआचार्य्यश्रीआणंदसोमसूरिशिष्यपंडितरत्नसोमगणि तत् शिष्य विद्यासोममुनिलषितं । संवत १६७५ वर्षे फागुण वदि ७ गुरौ वासरे। श्रीरस्तुः । कल्लाणमस्तु ॥
{{Poem2Close}}
{{Poem2Close}}


{{right|'''[વર્ણકસમુચ્ચમ ભાગ-૧, પ્રકા. મહારાજા સયાજીરાવ વિશ્વવિદ્યાલય, વડોદરા, ૧૯૫૬]'''}}<br>
{{right|'''[વર્ણકસમુચ્ચમ ભાગ-૧, પ્રકા. મહારાજા સયાજીરાવ વિશ્વવિદ્યાલય, વડોદરા, ૧૯૫૬]'''}}<br>

Navigation menu